त्यक्तव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्यक्तव्यम्
त्यक्तव्ये
त्यक्तव्यानि
सम्बोधन
त्यक्तव्य
त्यक्तव्ये
त्यक्तव्यानि
द्वितीया
त्यक्तव्यम्
त्यक्तव्ये
त्यक्तव्यानि
तृतीया
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
चतुर्थी
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
पञ्चमी
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
षष्ठी
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
सप्तमी
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु
 
एक
द्वि
बहु
प्रथमा
त्यक्तव्यम्
त्यक्तव्ये
त्यक्तव्यानि
सम्बोधन
त्यक्तव्य
त्यक्तव्ये
त्यक्तव्यानि
द्वितीया
त्यक्तव्यम्
त्यक्तव्ये
त्यक्तव्यानि
तृतीया
त्यक्तव्येन
त्यक्तव्याभ्याम्
त्यक्तव्यैः
चतुर्थी
त्यक्तव्याय
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
पञ्चमी
त्यक्तव्यात् / त्यक्तव्याद्
त्यक्तव्याभ्याम्
त्यक्तव्येभ्यः
षष्ठी
त्यक्तव्यस्य
त्यक्तव्ययोः
त्यक्तव्यानाम्
सप्तमी
त्यक्तव्ये
त्यक्तव्ययोः
त्यक्तव्येषु


अन्याः