त्यक्तव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्यक्तव्या
त्यक्तव्ये
त्यक्तव्याः
सम्बोधन
त्यक्तव्ये
त्यक्तव्ये
त्यक्तव्याः
द्वितीया
त्यक्तव्याम्
त्यक्तव्ये
त्यक्तव्याः
तृतीया
त्यक्तव्यया
त्यक्तव्याभ्याम्
त्यक्तव्याभिः
चतुर्थी
त्यक्तव्यायै
त्यक्तव्याभ्याम्
त्यक्तव्याभ्यः
पञ्चमी
त्यक्तव्यायाः
त्यक्तव्याभ्याम्
त्यक्तव्याभ्यः
षष्ठी
त्यक्तव्यायाः
त्यक्तव्ययोः
त्यक्तव्यानाम्
सप्तमी
त्यक्तव्यायाम्
त्यक्तव्ययोः
त्यक्तव्यासु
 
एक
द्वि
बहु
प्रथमा
त्यक्तव्या
त्यक्तव्ये
त्यक्तव्याः
सम्बोधन
त्यक्तव्ये
त्यक्तव्ये
त्यक्तव्याः
द्वितीया
त्यक्तव्याम्
त्यक्तव्ये
त्यक्तव्याः
तृतीया
त्यक्तव्यया
त्यक्तव्याभ्याम्
त्यक्तव्याभिः
चतुर्थी
त्यक्तव्यायै
त्यक्तव्याभ्याम्
त्यक्तव्याभ्यः
पञ्चमी
त्यक्तव्यायाः
त्यक्तव्याभ्याम्
त्यक्तव्याभ्यः
षष्ठी
त्यक्तव्यायाः
त्यक्तव्ययोः
त्यक्तव्यानाम्
सप्तमी
त्यक्तव्यायाम्
त्यक्तव्ययोः
त्यक्तव्यासु


अन्याः