तेकितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेकिता
तेकितारौ
तेकितारः
सम्बोधन
तेकितः
तेकितारौ
तेकितारः
द्वितीया
तेकितारम्
तेकितारौ
तेकितॄन्
तृतीया
तेकित्रा
तेकितृभ्याम्
तेकितृभिः
चतुर्थी
तेकित्रे
तेकितृभ्याम्
तेकितृभ्यः
पञ्चमी
तेकितुः
तेकितृभ्याम्
तेकितृभ्यः
षष्ठी
तेकितुः
तेकित्रोः
तेकितॄणाम्
सप्तमी
तेकितरि
तेकित्रोः
तेकितृषु
 
एक
द्वि
बहु
प्रथमा
तेकिता
तेकितारौ
तेकितारः
सम्बोधन
तेकितः
तेकितारौ
तेकितारः
द्वितीया
तेकितारम्
तेकितारौ
तेकितॄन्
तृतीया
तेकित्रा
तेकितृभ्याम्
तेकितृभिः
चतुर्थी
तेकित्रे
तेकितृभ्याम्
तेकितृभ्यः
पञ्चमी
तेकितुः
तेकितृभ्याम्
तेकितृभ्यः
षष्ठी
तेकितुः
तेकित्रोः
तेकितॄणाम्
सप्तमी
तेकितरि
तेकित्रोः
तेकितृषु


अन्याः