तेकितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेकितृ
तेकितृणी
तेकितॄणि
सम्बोधन
तेकितः / तेकितृ
तेकितृणी
तेकितॄणि
द्वितीया
तेकितृ
तेकितृणी
तेकितॄणि
तृतीया
तेकित्रा / तेकितृणा
तेकितृभ्याम्
तेकितृभिः
चतुर्थी
तेकित्रे / तेकितृणे
तेकितृभ्याम्
तेकितृभ्यः
पञ्चमी
तेकितुः / तेकितृणः
तेकितृभ्याम्
तेकितृभ्यः
षष्ठी
तेकितुः / तेकितृणः
तेकित्रोः / तेकितृणोः
तेकितॄणाम्
सप्तमी
तेकितरि / तेकितृणि
तेकित्रोः / तेकितृणोः
तेकितृषु
 
एक
द्वि
बहु
प्रथमा
तेकितृ
तेकितृणी
तेकितॄणि
सम्बोधन
तेकितः / तेकितृ
तेकितृणी
तेकितॄणि
द्वितीया
तेकितृ
तेकितृणी
तेकितॄणि
तृतीया
तेकित्रा / तेकितृणा
तेकितृभ्याम्
तेकितृभिः
चतुर्थी
तेकित्रे / तेकितृणे
तेकितृभ्याम्
तेकितृभ्यः
पञ्चमी
तेकितुः / तेकितृणः
तेकितृभ्याम्
तेकितृभ्यः
षष्ठी
तेकितुः / तेकितृणः
तेकित्रोः / तेकितृणोः
तेकितॄणाम्
सप्तमी
तेकितरि / तेकितृणि
तेकित्रोः / तेकितृणोः
तेकितृषु


अन्याः