तृषित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृषितम्
तृषिते
तृषितानि
सम्बोधन
तृषित
तृषिते
तृषितानि
द्वितीया
तृषितम्
तृषिते
तृषितानि
तृतीया
तृषितेन
तृषिताभ्याम्
तृषितैः
चतुर्थी
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
पञ्चमी
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
षष्ठी
तृषितस्य
तृषितयोः
तृषितानाम्
सप्तमी
तृषिते
तृषितयोः
तृषितेषु
 
एक
द्वि
बहु
प्रथमा
तृषितम्
तृषिते
तृषितानि
सम्बोधन
तृषित
तृषिते
तृषितानि
द्वितीया
तृषितम्
तृषिते
तृषितानि
तृतीया
तृषितेन
तृषिताभ्याम्
तृषितैः
चतुर्थी
तृषिताय
तृषिताभ्याम्
तृषितेभ्यः
पञ्चमी
तृषितात् / तृषिताद्
तृषिताभ्याम्
तृषितेभ्यः
षष्ठी
तृषितस्य
तृषितयोः
तृषितानाम्
सप्तमी
तृषिते
तृषितयोः
तृषितेषु


अन्याः