तृषिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृषिता
तृषिते
तृषिताः
सम्बोधन
तृषिते
तृषिते
तृषिताः
द्वितीया
तृषिताम्
तृषिते
तृषिताः
तृतीया
तृषितया
तृषिताभ्याम्
तृषिताभिः
चतुर्थी
तृषितायै
तृषिताभ्याम्
तृषिताभ्यः
पञ्चमी
तृषितायाः
तृषिताभ्याम्
तृषिताभ्यः
षष्ठी
तृषितायाः
तृषितयोः
तृषितानाम्
सप्तमी
तृषितायाम्
तृषितयोः
तृषितासु
 
एक
द्वि
बहु
प्रथमा
तृषिता
तृषिते
तृषिताः
सम्बोधन
तृषिते
तृषिते
तृषिताः
द्वितीया
तृषिताम्
तृषिते
तृषिताः
तृतीया
तृषितया
तृषिताभ्याम्
तृषिताभिः
चतुर्थी
तृषितायै
तृषिताभ्याम्
तृषिताभ्यः
पञ्चमी
तृषितायाः
तृषिताभ्याम्
तृषिताभ्यः
षष्ठी
तृषितायाः
तृषितयोः
तृषितानाम्
सप्तमी
तृषितायाम्
तृषितयोः
तृषितासु


अन्याः