तञ्चत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तञ्चन्
तञ्चन्तौ
तञ्चन्तः
सम्बोधन
तञ्चन्
तञ्चन्तौ
तञ्चन्तः
द्वितीया
तञ्चन्तम्
तञ्चन्तौ
तञ्चतः
तृतीया
तञ्चता
तञ्चद्भ्याम्
तञ्चद्भिः
चतुर्थी
तञ्चते
तञ्चद्भ्याम्
तञ्चद्भ्यः
पञ्चमी
तञ्चतः
तञ्चद्भ्याम्
तञ्चद्भ्यः
षष्ठी
तञ्चतः
तञ्चतोः
तञ्चताम्
सप्तमी
तञ्चति
तञ्चतोः
तञ्चत्सु
 
एक
द्वि
बहु
प्रथमा
तञ्चन्
तञ्चन्तौ
तञ्चन्तः
सम्बोधन
तञ्चन्
तञ्चन्तौ
तञ्चन्तः
द्वितीया
तञ्चन्तम्
तञ्चन्तौ
तञ्चतः
तृतीया
तञ्चता
तञ्चद्भ्याम्
तञ्चद्भिः
चतुर्थी
तञ्चते
तञ्चद्भ्याम्
तञ्चद्भ्यः
पञ्चमी
तञ्चतः
तञ्चद्भ्याम्
तञ्चद्भ्यः
षष्ठी
तञ्चतः
तञ्चतोः
तञ्चताम्
सप्तमी
तञ्चति
तञ्चतोः
तञ्चत्सु


अन्याः