तञ्चती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तञ्चती
तञ्चत्यौ
तञ्चत्यः
सम्बोधन
तञ्चति
तञ्चत्यौ
तञ्चत्यः
द्वितीया
तञ्चतीम्
तञ्चत्यौ
तञ्चतीः
तृतीया
तञ्चत्या
तञ्चतीभ्याम्
तञ्चतीभिः
चतुर्थी
तञ्चत्यै
तञ्चतीभ्याम्
तञ्चतीभ्यः
पञ्चमी
तञ्चत्याः
तञ्चतीभ्याम्
तञ्चतीभ्यः
षष्ठी
तञ्चत्याः
तञ्चत्योः
तञ्चतीनाम्
सप्तमी
तञ्चत्याम्
तञ्चत्योः
तञ्चतीषु
 
एक
द्वि
बहु
प्रथमा
तञ्चती
तञ्चत्यौ
तञ्चत्यः
सम्बोधन
तञ्चति
तञ्चत्यौ
तञ्चत्यः
द्वितीया
तञ्चतीम्
तञ्चत्यौ
तञ्चतीः
तृतीया
तञ्चत्या
तञ्चतीभ्याम्
तञ्चतीभिः
चतुर्थी
तञ्चत्यै
तञ्चतीभ्याम्
तञ्चतीभ्यः
पञ्चमी
तञ्चत्याः
तञ्चतीभ्याम्
तञ्चतीभ्यः
षष्ठी
तञ्चत्याः
तञ्चत्योः
तञ्चतीनाम्
सप्तमी
तञ्चत्याम्
तञ्चत्योः
तञ्चतीषु


अन्याः