जित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जितम्
जिते
जितानि
सम्बोधन
जित
जिते
जितानि
द्वितीया
जितम्
जिते
जितानि
तृतीया
जितेन
जिताभ्याम्
जितैः
चतुर्थी
जिताय
जिताभ्याम्
जितेभ्यः
पञ्चमी
जितात् / जिताद्
जिताभ्याम्
जितेभ्यः
षष्ठी
जितस्य
जितयोः
जितानाम्
सप्तमी
जिते
जितयोः
जितेषु
 
एक
द्वि
बहु
प्रथमा
जितम्
जिते
जितानि
सम्बोधन
जित
जिते
जितानि
द्वितीया
जितम्
जिते
जितानि
तृतीया
जितेन
जिताभ्याम्
जितैः
चतुर्थी
जिताय
जिताभ्याम्
जितेभ्यः
पञ्चमी
जितात् / जिताद्
जिताभ्याम्
जितेभ्यः
षष्ठी
जितस्य
जितयोः
जितानाम्
सप्तमी
जिते
जितयोः
जितेषु


अन्याः