जिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जिता
जिते
जिताः
सम्बोधन
जिते
जिते
जिताः
द्वितीया
जिताम्
जिते
जिताः
तृतीया
जितया
जिताभ्याम्
जिताभिः
चतुर्थी
जितायै
जिताभ्याम्
जिताभ्यः
पञ्चमी
जितायाः
जिताभ्याम्
जिताभ्यः
षष्ठी
जितायाः
जितयोः
जितानाम्
सप्तमी
जितायाम्
जितयोः
जितासु
 
एक
द्वि
बहु
प्रथमा
जिता
जिते
जिताः
सम्बोधन
जिते
जिते
जिताः
द्वितीया
जिताम्
जिते
जिताः
तृतीया
जितया
जिताभ्याम्
जिताभिः
चतुर्थी
जितायै
जिताभ्याम्
जिताभ्यः
पञ्चमी
जितायाः
जिताभ्याम्
जिताभ्यः
षष्ठी
जितायाः
जितयोः
जितानाम्
सप्तमी
जितायाम्
जितयोः
जितासु


अन्याः