जानुप्रहृतिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जानुप्रहृतिकम्
जानुप्रहृतिके
जानुप्रहृतिकानि
सम्बोधन
जानुप्रहृतिक
जानुप्रहृतिके
जानुप्रहृतिकानि
द्वितीया
जानुप्रहृतिकम्
जानुप्रहृतिके
जानुप्रहृतिकानि
तृतीया
जानुप्रहृतिकेन
जानुप्रहृतिकाभ्याम्
जानुप्रहृतिकैः
चतुर्थी
जानुप्रहृतिकाय
जानुप्रहृतिकाभ्याम्
जानुप्रहृतिकेभ्यः
पञ्चमी
जानुप्रहृतिकात् / जानुप्रहृतिकाद्
जानुप्रहृतिकाभ्याम्
जानुप्रहृतिकेभ्यः
षष्ठी
जानुप्रहृतिकस्य
जानुप्रहृतिकयोः
जानुप्रहृतिकानाम्
सप्तमी
जानुप्रहृतिके
जानुप्रहृतिकयोः
जानुप्रहृतिकेषु
 
एक
द्वि
बहु
प्रथमा
जानुप्रहृतिकम्
जानुप्रहृतिके
जानुप्रहृतिकानि
सम्बोधन
जानुप्रहृतिक
जानुप्रहृतिके
जानुप्रहृतिकानि
द्वितीया
जानुप्रहृतिकम्
जानुप्रहृतिके
जानुप्रहृतिकानि
तृतीया
जानुप्रहृतिकेन
जानुप्रहृतिकाभ्याम्
जानुप्रहृतिकैः
चतुर्थी
जानुप्रहृतिकाय
जानुप्रहृतिकाभ्याम्
जानुप्रहृतिकेभ्यः
पञ्चमी
जानुप्रहृतिकात् / जानुप्रहृतिकाद्
जानुप्रहृतिकाभ्याम्
जानुप्रहृतिकेभ्यः
षष्ठी
जानुप्रहृतिकस्य
जानुप्रहृतिकयोः
जानुप्रहृतिकानाम्
सप्तमी
जानुप्रहृतिके
जानुप्रहृतिकयोः
जानुप्रहृतिकेषु


अन्याः