जानुप्रहृतिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
जानुप्रहृतिकी
जानुप्रहृतिक्यौ
जानुप्रहृतिक्यः
सम्बोधन
जानुप्रहृतिकि
जानुप्रहृतिक्यौ
जानुप्रहृतिक्यः
द्वितीया
जानुप्रहृतिकीम्
जानुप्रहृतिक्यौ
जानुप्रहृतिकीः
तृतीया
जानुप्रहृतिक्या
जानुप्रहृतिकीभ्याम्
जानुप्रहृतिकीभिः
चतुर्थी
जानुप्रहृतिक्यै
जानुप्रहृतिकीभ्याम्
जानुप्रहृतिकीभ्यः
पञ्चमी
जानुप्रहृतिक्याः
जानुप्रहृतिकीभ्याम्
जानुप्रहृतिकीभ्यः
षष्ठी
जानुप्रहृतिक्याः
जानुप्रहृतिक्योः
जानुप्रहृतिकीनाम्
सप्तमी
जानुप्रहृतिक्याम्
जानुप्रहृतिक्योः
जानुप्रहृतिकीषु
 
एक
द्वि
बहु
प्रथमा
जानुप्रहृतिकी
जानुप्रहृतिक्यौ
जानुप्रहृतिक्यः
सम्बोधन
जानुप्रहृतिकि
जानुप्रहृतिक्यौ
जानुप्रहृतिक्यः
द्वितीया
जानुप्रहृतिकीम्
जानुप्रहृतिक्यौ
जानुप्रहृतिकीः
तृतीया
जानुप्रहृतिक्या
जानुप्रहृतिकीभ्याम्
जानुप्रहृतिकीभिः
चतुर्थी
जानुप्रहृतिक्यै
जानुप्रहृतिकीभ्याम्
जानुप्रहृतिकीभ्यः
पञ्चमी
जानुप्रहृतिक्याः
जानुप्रहृतिकीभ्याम्
जानुप्रहृतिकीभ्यः
षष्ठी
जानुप्रहृतिक्याः
जानुप्रहृतिक्योः
जानुप्रहृतिकीनाम्
सप्तमी
जानुप्रहृतिक्याम्
जानुप्रहृतिक्योः
जानुप्रहृतिकीषु


अन्याः