छत्रवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छत्रवत् / छत्रवद्
छत्रवती
छत्रवन्ति
सम्बोधन
छत्रवत् / छत्रवद्
छत्रवती
छत्रवन्ति
द्वितीया
छत्रवत् / छत्रवद्
छत्रवती
छत्रवन्ति
तृतीया
छत्रवता
छत्रवद्भ्याम्
छत्रवद्भिः
चतुर्थी
छत्रवते
छत्रवद्भ्याम्
छत्रवद्भ्यः
पञ्चमी
छत्रवतः
छत्रवद्भ्याम्
छत्रवद्भ्यः
षष्ठी
छत्रवतः
छत्रवतोः
छत्रवताम्
सप्तमी
छत्रवति
छत्रवतोः
छत्रवत्सु
 
एक
द्वि
बहु
प्रथमा
छत्रवत् / छत्रवद्
छत्रवती
छत्रवन्ति
सम्बोधन
छत्रवत् / छत्रवद्
छत्रवती
छत्रवन्ति
द्वितीया
छत्रवत् / छत्रवद्
छत्रवती
छत्रवन्ति
तृतीया
छत्रवता
छत्रवद्भ्याम्
छत्रवद्भिः
चतुर्थी
छत्रवते
छत्रवद्भ्याम्
छत्रवद्भ्यः
पञ्चमी
छत्रवतः
छत्रवद्भ्याम्
छत्रवद्भ्यः
षष्ठी
छत्रवतः
छत्रवतोः
छत्रवताम्
सप्तमी
छत्रवति
छत्रवतोः
छत्रवत्सु


अन्याः