छत्रवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
छत्रवती
छत्रवत्यौ
छत्रवत्यः
सम्बोधन
छत्रवति
छत्रवत्यौ
छत्रवत्यः
द्वितीया
छत्रवतीम्
छत्रवत्यौ
छत्रवतीः
तृतीया
छत्रवत्या
छत्रवतीभ्याम्
छत्रवतीभिः
चतुर्थी
छत्रवत्यै
छत्रवतीभ्याम्
छत्रवतीभ्यः
पञ्चमी
छत्रवत्याः
छत्रवतीभ्याम्
छत्रवतीभ्यः
षष्ठी
छत्रवत्याः
छत्रवत्योः
छत्रवतीनाम्
सप्तमी
छत्रवत्याम्
छत्रवत्योः
छत्रवतीषु
 
एक
द्वि
बहु
प्रथमा
छत्रवती
छत्रवत्यौ
छत्रवत्यः
सम्बोधन
छत्रवति
छत्रवत्यौ
छत्रवत्यः
द्वितीया
छत्रवतीम्
छत्रवत्यौ
छत्रवतीः
तृतीया
छत्रवत्या
छत्रवतीभ्याम्
छत्रवतीभिः
चतुर्थी
छत्रवत्यै
छत्रवतीभ्याम्
छत्रवतीभ्यः
पञ्चमी
छत्रवत्याः
छत्रवतीभ्याम्
छत्रवतीभ्यः
षष्ठी
छत्रवत्याः
छत्रवत्योः
छत्रवतीनाम्
सप्तमी
छत्रवत्याम्
छत्रवत्योः
छत्रवतीषु


अन्याः