च्यावयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
च्यावयितव्यम्
च्यावयितव्ये
च्यावयितव्यानि
सम्बोधन
च्यावयितव्य
च्यावयितव्ये
च्यावयितव्यानि
द्वितीया
च्यावयितव्यम्
च्यावयितव्ये
च्यावयितव्यानि
तृतीया
च्यावयितव्येन
च्यावयितव्याभ्याम्
च्यावयितव्यैः
चतुर्थी
च्यावयितव्याय
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
पञ्चमी
च्यावयितव्यात् / च्यावयितव्याद्
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
षष्ठी
च्यावयितव्यस्य
च्यावयितव्ययोः
च्यावयितव्यानाम्
सप्तमी
च्यावयितव्ये
च्यावयितव्ययोः
च्यावयितव्येषु
 
एक
द्वि
बहु
प्रथमा
च्यावयितव्यम्
च्यावयितव्ये
च्यावयितव्यानि
सम्बोधन
च्यावयितव्य
च्यावयितव्ये
च्यावयितव्यानि
द्वितीया
च्यावयितव्यम्
च्यावयितव्ये
च्यावयितव्यानि
तृतीया
च्यावयितव्येन
च्यावयितव्याभ्याम्
च्यावयितव्यैः
चतुर्थी
च्यावयितव्याय
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
पञ्चमी
च्यावयितव्यात् / च्यावयितव्याद्
च्यावयितव्याभ्याम्
च्यावयितव्येभ्यः
षष्ठी
च्यावयितव्यस्य
च्यावयितव्ययोः
च्यावयितव्यानाम्
सप्तमी
च्यावयितव्ये
च्यावयितव्ययोः
च्यावयितव्येषु


अन्याः