च्यावयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
च्यावयितव्या
च्यावयितव्ये
च्यावयितव्याः
सम्बोधन
च्यावयितव्ये
च्यावयितव्ये
च्यावयितव्याः
द्वितीया
च्यावयितव्याम्
च्यावयितव्ये
च्यावयितव्याः
तृतीया
च्यावयितव्यया
च्यावयितव्याभ्याम्
च्यावयितव्याभिः
चतुर्थी
च्यावयितव्यायै
च्यावयितव्याभ्याम्
च्यावयितव्याभ्यः
पञ्चमी
च्यावयितव्यायाः
च्यावयितव्याभ्याम्
च्यावयितव्याभ्यः
षष्ठी
च्यावयितव्यायाः
च्यावयितव्ययोः
च्यावयितव्यानाम्
सप्तमी
च्यावयितव्यायाम्
च्यावयितव्ययोः
च्यावयितव्यासु
 
एक
द्वि
बहु
प्रथमा
च्यावयितव्या
च्यावयितव्ये
च्यावयितव्याः
सम्बोधन
च्यावयितव्ये
च्यावयितव्ये
च्यावयितव्याः
द्वितीया
च्यावयितव्याम्
च्यावयितव्ये
च्यावयितव्याः
तृतीया
च्यावयितव्यया
च्यावयितव्याभ्याम्
च्यावयितव्याभिः
चतुर्थी
च्यावयितव्यायै
च्यावयितव्याभ्याम्
च्यावयितव्याभ्यः
पञ्चमी
च्यावयितव्यायाः
च्यावयितव्याभ्याम्
च्यावयितव्याभ्यः
षष्ठी
च्यावयितव्यायाः
च्यावयितव्ययोः
च्यावयितव्यानाम्
सप्तमी
च्यावयितव्यायाम्
च्यावयितव्ययोः
च्यावयितव्यासु


अन्याः