चोरयत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोरयन्
चोरयन्तौ
चोरयन्तः
सम्बोधन
चोरयन्
चोरयन्तौ
चोरयन्तः
द्वितीया
चोरयन्तम्
चोरयन्तौ
चोरयतः
तृतीया
चोरयता
चोरयद्भ्याम्
चोरयद्भिः
चतुर्थी
चोरयते
चोरयद्भ्याम्
चोरयद्भ्यः
पञ्चमी
चोरयतः
चोरयद्भ्याम्
चोरयद्भ्यः
षष्ठी
चोरयतः
चोरयतोः
चोरयताम्
सप्तमी
चोरयति
चोरयतोः
चोरयत्सु
 
एक
द्वि
बहु
प्रथमा
चोरयन्
चोरयन्तौ
चोरयन्तः
सम्बोधन
चोरयन्
चोरयन्तौ
चोरयन्तः
द्वितीया
चोरयन्तम्
चोरयन्तौ
चोरयतः
तृतीया
चोरयता
चोरयद्भ्याम्
चोरयद्भिः
चतुर्थी
चोरयते
चोरयद्भ्याम्
चोरयद्भ्यः
पञ्चमी
चोरयतः
चोरयद्भ्याम्
चोरयद्भ्यः
षष्ठी
चोरयतः
चोरयतोः
चोरयताम्
सप्तमी
चोरयति
चोरयतोः
चोरयत्सु


अन्याः