चोरयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चोरयत् / चोरयद्
चोरयन्ती
चोरयन्ति
सम्बोधन
चोरयत् / चोरयद्
चोरयन्ती
चोरयन्ति
द्वितीया
चोरयत् / चोरयद्
चोरयन्ती
चोरयन्ति
तृतीया
चोरयता
चोरयद्भ्याम्
चोरयद्भिः
चतुर्थी
चोरयते
चोरयद्भ्याम्
चोरयद्भ्यः
पञ्चमी
चोरयतः
चोरयद्भ्याम्
चोरयद्भ्यः
षष्ठी
चोरयतः
चोरयतोः
चोरयताम्
सप्तमी
चोरयति
चोरयतोः
चोरयत्सु
 
एक
द्वि
बहु
प्रथमा
चोरयत् / चोरयद्
चोरयन्ती
चोरयन्ति
सम्बोधन
चोरयत् / चोरयद्
चोरयन्ती
चोरयन्ति
द्वितीया
चोरयत् / चोरयद्
चोरयन्ती
चोरयन्ति
तृतीया
चोरयता
चोरयद्भ्याम्
चोरयद्भिः
चतुर्थी
चोरयते
चोरयद्भ्याम्
चोरयद्भ्यः
पञ्चमी
चोरयतः
चोरयद्भ्याम्
चोरयद्भ्यः
षष्ठी
चोरयतः
चोरयतोः
चोरयताम्
सप्तमी
चोरयति
चोरयतोः
चोरयत्सु


अन्याः