चुण्डित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुण्डितम्
चुण्डिते
चुण्डितानि
सम्बोधन
चुण्डित
चुण्डिते
चुण्डितानि
द्वितीया
चुण्डितम्
चुण्डिते
चुण्डितानि
तृतीया
चुण्डितेन
चुण्डिताभ्याम्
चुण्डितैः
चतुर्थी
चुण्डिताय
चुण्डिताभ्याम्
चुण्डितेभ्यः
पञ्चमी
चुण्डितात् / चुण्डिताद्
चुण्डिताभ्याम्
चुण्डितेभ्यः
षष्ठी
चुण्डितस्य
चुण्डितयोः
चुण्डितानाम्
सप्तमी
चुण्डिते
चुण्डितयोः
चुण्डितेषु
 
एक
द्वि
बहु
प्रथमा
चुण्डितम्
चुण्डिते
चुण्डितानि
सम्बोधन
चुण्डित
चुण्डिते
चुण्डितानि
द्वितीया
चुण्डितम्
चुण्डिते
चुण्डितानि
तृतीया
चुण्डितेन
चुण्डिताभ्याम्
चुण्डितैः
चतुर्थी
चुण्डिताय
चुण्डिताभ्याम्
चुण्डितेभ्यः
पञ्चमी
चुण्डितात् / चुण्डिताद्
चुण्डिताभ्याम्
चुण्डितेभ्यः
षष्ठी
चुण्डितस्य
चुण्डितयोः
चुण्डितानाम्
सप्तमी
चुण्डिते
चुण्डितयोः
चुण्डितेषु


अन्याः