चुण्डिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चुण्डिता
चुण्डिते
चुण्डिताः
सम्बोधन
चुण्डिते
चुण्डिते
चुण्डिताः
द्वितीया
चुण्डिताम्
चुण्डिते
चुण्डिताः
तृतीया
चुण्डितया
चुण्डिताभ्याम्
चुण्डिताभिः
चतुर्थी
चुण्डितायै
चुण्डिताभ्याम्
चुण्डिताभ्यः
पञ्चमी
चुण्डितायाः
चुण्डिताभ्याम्
चुण्डिताभ्यः
षष्ठी
चुण्डितायाः
चुण्डितयोः
चुण्डितानाम्
सप्तमी
चुण्डितायाम्
चुण्डितयोः
चुण्डितासु
 
एक
द्वि
बहु
प्रथमा
चुण्डिता
चुण्डिते
चुण्डिताः
सम्बोधन
चुण्डिते
चुण्डिते
चुण्डिताः
द्वितीया
चुण्डिताम्
चुण्डिते
चुण्डिताः
तृतीया
चुण्डितया
चुण्डिताभ्याम्
चुण्डिताभिः
चतुर्थी
चुण्डितायै
चुण्डिताभ्याम्
चुण्डिताभ्यः
पञ्चमी
चुण्डितायाः
चुण्डिताभ्याम्
चुण्डिताभ्यः
षष्ठी
चुण्डितायाः
चुण्डितयोः
चुण्डितानाम्
सप्तमी
चुण्डितायाम्
चुण्डितयोः
चुण्डितासु


अन्याः