चीभित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीभितम्
चीभिते
चीभितानि
सम्बोधन
चीभित
चीभिते
चीभितानि
द्वितीया
चीभितम्
चीभिते
चीभितानि
तृतीया
चीभितेन
चीभिताभ्याम्
चीभितैः
चतुर्थी
चीभिताय
चीभिताभ्याम्
चीभितेभ्यः
पञ्चमी
चीभितात् / चीभिताद्
चीभिताभ्याम्
चीभितेभ्यः
षष्ठी
चीभितस्य
चीभितयोः
चीभितानाम्
सप्तमी
चीभिते
चीभितयोः
चीभितेषु
 
एक
द्वि
बहु
प्रथमा
चीभितम्
चीभिते
चीभितानि
सम्बोधन
चीभित
चीभिते
चीभितानि
द्वितीया
चीभितम्
चीभिते
चीभितानि
तृतीया
चीभितेन
चीभिताभ्याम्
चीभितैः
चतुर्थी
चीभिताय
चीभिताभ्याम्
चीभितेभ्यः
पञ्चमी
चीभितात् / चीभिताद्
चीभिताभ्याम्
चीभितेभ्यः
षष्ठी
चीभितस्य
चीभितयोः
चीभितानाम्
सप्तमी
चीभिते
चीभितयोः
चीभितेषु


अन्याः