चीभिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चीभिता
चीभिते
चीभिताः
सम्बोधन
चीभिते
चीभिते
चीभिताः
द्वितीया
चीभिताम्
चीभिते
चीभिताः
तृतीया
चीभितया
चीभिताभ्याम्
चीभिताभिः
चतुर्थी
चीभितायै
चीभिताभ्याम्
चीभिताभ्यः
पञ्चमी
चीभितायाः
चीभिताभ्याम्
चीभिताभ्यः
षष्ठी
चीभितायाः
चीभितयोः
चीभितानाम्
सप्तमी
चीभितायाम्
चीभितयोः
चीभितासु
 
एक
द्वि
बहु
प्रथमा
चीभिता
चीभिते
चीभिताः
सम्बोधन
चीभिते
चीभिते
चीभिताः
द्वितीया
चीभिताम्
चीभिते
चीभिताः
तृतीया
चीभितया
चीभिताभ्याम्
चीभिताभिः
चतुर्थी
चीभितायै
चीभिताभ्याम्
चीभिताभ्यः
पञ्चमी
चीभितायाः
चीभिताभ्याम्
चीभिताभ्यः
षष्ठी
चीभितायाः
चीभितयोः
चीभितानाम्
सप्तमी
चीभितायाम्
चीभितयोः
चीभितासु


अन्याः