चापयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चापयितव्यम्
चापयितव्ये
चापयितव्यानि
सम्बोधन
चापयितव्य
चापयितव्ये
चापयितव्यानि
द्वितीया
चापयितव्यम्
चापयितव्ये
चापयितव्यानि
तृतीया
चापयितव्येन
चापयितव्याभ्याम्
चापयितव्यैः
चतुर्थी
चापयितव्याय
चापयितव्याभ्याम्
चापयितव्येभ्यः
पञ्चमी
चापयितव्यात् / चापयितव्याद्
चापयितव्याभ्याम्
चापयितव्येभ्यः
षष्ठी
चापयितव्यस्य
चापयितव्ययोः
चापयितव्यानाम्
सप्तमी
चापयितव्ये
चापयितव्ययोः
चापयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चापयितव्यम्
चापयितव्ये
चापयितव्यानि
सम्बोधन
चापयितव्य
चापयितव्ये
चापयितव्यानि
द्वितीया
चापयितव्यम्
चापयितव्ये
चापयितव्यानि
तृतीया
चापयितव्येन
चापयितव्याभ्याम्
चापयितव्यैः
चतुर्थी
चापयितव्याय
चापयितव्याभ्याम्
चापयितव्येभ्यः
पञ्चमी
चापयितव्यात् / चापयितव्याद्
चापयितव्याभ्याम्
चापयितव्येभ्यः
षष्ठी
चापयितव्यस्य
चापयितव्ययोः
चापयितव्यानाम्
सप्तमी
चापयितव्ये
चापयितव्ययोः
चापयितव्येषु


अन्याः