चापयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चापयितव्या
चापयितव्ये
चापयितव्याः
सम्बोधन
चापयितव्ये
चापयितव्ये
चापयितव्याः
द्वितीया
चापयितव्याम्
चापयितव्ये
चापयितव्याः
तृतीया
चापयितव्यया
चापयितव्याभ्याम्
चापयितव्याभिः
चतुर्थी
चापयितव्यायै
चापयितव्याभ्याम्
चापयितव्याभ्यः
पञ्चमी
चापयितव्यायाः
चापयितव्याभ्याम्
चापयितव्याभ्यः
षष्ठी
चापयितव्यायाः
चापयितव्ययोः
चापयितव्यानाम्
सप्तमी
चापयितव्यायाम्
चापयितव्ययोः
चापयितव्यासु
 
एक
द्वि
बहु
प्रथमा
चापयितव्या
चापयितव्ये
चापयितव्याः
सम्बोधन
चापयितव्ये
चापयितव्ये
चापयितव्याः
द्वितीया
चापयितव्याम्
चापयितव्ये
चापयितव्याः
तृतीया
चापयितव्यया
चापयितव्याभ्याम्
चापयितव्याभिः
चतुर्थी
चापयितव्यायै
चापयितव्याभ्याम्
चापयितव्याभ्यः
पञ्चमी
चापयितव्यायाः
चापयितव्याभ्याम्
चापयितव्याभ्यः
षष्ठी
चापयितव्यायाः
चापयितव्ययोः
चापयितव्यानाम्
सप्तमी
चापयितव्यायाम्
चापयितव्ययोः
चापयितव्यासु


अन्याः