चातुर्दश शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चातुर्दशम्
चातुर्दशे
चातुर्दशानि
सम्बोधन
चातुर्दश
चातुर्दशे
चातुर्दशानि
द्वितीया
चातुर्दशम्
चातुर्दशे
चातुर्दशानि
तृतीया
चातुर्दशेन
चातुर्दशाभ्याम्
चातुर्दशैः
चतुर्थी
चातुर्दशाय
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
पञ्चमी
चातुर्दशात् / चातुर्दशाद्
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
षष्ठी
चातुर्दशस्य
चातुर्दशयोः
चातुर्दशानाम्
सप्तमी
चातुर्दशे
चातुर्दशयोः
चातुर्दशेषु
 
एक
द्वि
बहु
प्रथमा
चातुर्दशम्
चातुर्दशे
चातुर्दशानि
सम्बोधन
चातुर्दश
चातुर्दशे
चातुर्दशानि
द्वितीया
चातुर्दशम्
चातुर्दशे
चातुर्दशानि
तृतीया
चातुर्दशेन
चातुर्दशाभ्याम्
चातुर्दशैः
चतुर्थी
चातुर्दशाय
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
पञ्चमी
चातुर्दशात् / चातुर्दशाद्
चातुर्दशाभ्याम्
चातुर्दशेभ्यः
षष्ठी
चातुर्दशस्य
चातुर्दशयोः
चातुर्दशानाम्
सप्तमी
चातुर्दशे
चातुर्दशयोः
चातुर्दशेषु


अन्याः