चातुर्दशी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चातुर्दशी
चातुर्दश्यौ
चातुर्दश्यः
सम्बोधन
चातुर्दशि
चातुर्दश्यौ
चातुर्दश्यः
द्वितीया
चातुर्दशीम्
चातुर्दश्यौ
चातुर्दशीः
तृतीया
चातुर्दश्या
चातुर्दशीभ्याम्
चातुर्दशीभिः
चतुर्थी
चातुर्दश्यै
चातुर्दशीभ्याम्
चातुर्दशीभ्यः
पञ्चमी
चातुर्दश्याः
चातुर्दशीभ्याम्
चातुर्दशीभ्यः
षष्ठी
चातुर्दश्याः
चातुर्दश्योः
चातुर्दशीनाम्
सप्तमी
चातुर्दश्याम्
चातुर्दश्योः
चातुर्दशीषु
 
एक
द्वि
बहु
प्रथमा
चातुर्दशी
चातुर्दश्यौ
चातुर्दश्यः
सम्बोधन
चातुर्दशि
चातुर्दश्यौ
चातुर्दश्यः
द्वितीया
चातुर्दशीम्
चातुर्दश्यौ
चातुर्दशीः
तृतीया
चातुर्दश्या
चातुर्दशीभ्याम्
चातुर्दशीभिः
चतुर्थी
चातुर्दश्यै
चातुर्दशीभ्याम्
चातुर्दशीभ्यः
पञ्चमी
चातुर्दश्याः
चातुर्दशीभ्याम्
चातुर्दशीभ्यः
षष्ठी
चातुर्दश्याः
चातुर्दश्योः
चातुर्दशीनाम्
सप्तमी
चातुर्दश्याम्
चातुर्दश्योः
चातुर्दशीषु


अन्याः