चाटित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चाटितम्
चाटिते
चाटितानि
सम्बोधन
चाटित
चाटिते
चाटितानि
द्वितीया
चाटितम्
चाटिते
चाटितानि
तृतीया
चाटितेन
चाटिताभ्याम्
चाटितैः
चतुर्थी
चाटिताय
चाटिताभ्याम्
चाटितेभ्यः
पञ्चमी
चाटितात् / चाटिताद्
चाटिताभ्याम्
चाटितेभ्यः
षष्ठी
चाटितस्य
चाटितयोः
चाटितानाम्
सप्तमी
चाटिते
चाटितयोः
चाटितेषु
 
एक
द्वि
बहु
प्रथमा
चाटितम्
चाटिते
चाटितानि
सम्बोधन
चाटित
चाटिते
चाटितानि
द्वितीया
चाटितम्
चाटिते
चाटितानि
तृतीया
चाटितेन
चाटिताभ्याम्
चाटितैः
चतुर्थी
चाटिताय
चाटिताभ्याम्
चाटितेभ्यः
पञ्चमी
चाटितात् / चाटिताद्
चाटिताभ्याम्
चाटितेभ्यः
षष्ठी
चाटितस्य
चाटितयोः
चाटितानाम्
सप्तमी
चाटिते
चाटितयोः
चाटितेषु


अन्याः