चाटिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चाटिता
चाटिते
चाटिताः
सम्बोधन
चाटिते
चाटिते
चाटिताः
द्वितीया
चाटिताम्
चाटिते
चाटिताः
तृतीया
चाटितया
चाटिताभ्याम्
चाटिताभिः
चतुर्थी
चाटितायै
चाटिताभ्याम्
चाटिताभ्यः
पञ्चमी
चाटितायाः
चाटिताभ्याम्
चाटिताभ्यः
षष्ठी
चाटितायाः
चाटितयोः
चाटितानाम्
सप्तमी
चाटितायाम्
चाटितयोः
चाटितासु
 
एक
द्वि
बहु
प्रथमा
चाटिता
चाटिते
चाटिताः
सम्बोधन
चाटिते
चाटिते
चाटिताः
द्वितीया
चाटिताम्
चाटिते
चाटिताः
तृतीया
चाटितया
चाटिताभ्याम्
चाटिताभिः
चतुर्थी
चाटितायै
चाटिताभ्याम्
चाटिताभ्यः
पञ्चमी
चाटितायाः
चाटिताभ्याम्
चाटिताभ्यः
षष्ठी
चाटितायाः
चाटितयोः
चाटितानाम्
सप्तमी
चाटितायाम्
चाटितयोः
चाटितासु


अन्याः