चयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चयितव्यम्
चयितव्ये
चयितव्यानि
सम्बोधन
चयितव्य
चयितव्ये
चयितव्यानि
द्वितीया
चयितव्यम्
चयितव्ये
चयितव्यानि
तृतीया
चयितव्येन
चयितव्याभ्याम्
चयितव्यैः
चतुर्थी
चयितव्याय
चयितव्याभ्याम्
चयितव्येभ्यः
पञ्चमी
चयितव्यात् / चयितव्याद्
चयितव्याभ्याम्
चयितव्येभ्यः
षष्ठी
चयितव्यस्य
चयितव्ययोः
चयितव्यानाम्
सप्तमी
चयितव्ये
चयितव्ययोः
चयितव्येषु
 
एक
द्वि
बहु
प्रथमा
चयितव्यम्
चयितव्ये
चयितव्यानि
सम्बोधन
चयितव्य
चयितव्ये
चयितव्यानि
द्वितीया
चयितव्यम्
चयितव्ये
चयितव्यानि
तृतीया
चयितव्येन
चयितव्याभ्याम्
चयितव्यैः
चतुर्थी
चयितव्याय
चयितव्याभ्याम्
चयितव्येभ्यः
पञ्चमी
चयितव्यात् / चयितव्याद्
चयितव्याभ्याम्
चयितव्येभ्यः
षष्ठी
चयितव्यस्य
चयितव्ययोः
चयितव्यानाम्
सप्तमी
चयितव्ये
चयितव्ययोः
चयितव्येषु


अन्याः