चयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चयितव्या
चयितव्ये
चयितव्याः
सम्बोधन
चयितव्ये
चयितव्ये
चयितव्याः
द्वितीया
चयितव्याम्
चयितव्ये
चयितव्याः
तृतीया
चयितव्यया
चयितव्याभ्याम्
चयितव्याभिः
चतुर्थी
चयितव्यायै
चयितव्याभ्याम्
चयितव्याभ्यः
पञ्चमी
चयितव्यायाः
चयितव्याभ्याम्
चयितव्याभ्यः
षष्ठी
चयितव्यायाः
चयितव्ययोः
चयितव्यानाम्
सप्तमी
चयितव्यायाम्
चयितव्ययोः
चयितव्यासु
 
एक
द्वि
बहु
प्रथमा
चयितव्या
चयितव्ये
चयितव्याः
सम्बोधन
चयितव्ये
चयितव्ये
चयितव्याः
द्वितीया
चयितव्याम्
चयितव्ये
चयितव्याः
तृतीया
चयितव्यया
चयितव्याभ्याम्
चयितव्याभिः
चतुर्थी
चयितव्यायै
चयितव्याभ्याम्
चयितव्याभ्यः
पञ्चमी
चयितव्यायाः
चयितव्याभ्याम्
चयितव्याभ्यः
षष्ठी
चयितव्यायाः
चयितव्ययोः
चयितव्यानाम्
सप्तमी
चयितव्यायाम्
चयितव्ययोः
चयितव्यासु


अन्याः