चयत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चयन्
चयन्तौ
चयन्तः
सम्बोधन
चयन्
चयन्तौ
चयन्तः
द्वितीया
चयन्तम्
चयन्तौ
चयतः
तृतीया
चयता
चयद्भ्याम्
चयद्भिः
चतुर्थी
चयते
चयद्भ्याम्
चयद्भ्यः
पञ्चमी
चयतः
चयद्भ्याम्
चयद्भ्यः
षष्ठी
चयतः
चयतोः
चयताम्
सप्तमी
चयति
चयतोः
चयत्सु
 
एक
द्वि
बहु
प्रथमा
चयन्
चयन्तौ
चयन्तः
सम्बोधन
चयन्
चयन्तौ
चयन्तः
द्वितीया
चयन्तम्
चयन्तौ
चयतः
तृतीया
चयता
चयद्भ्याम्
चयद्भिः
चतुर्थी
चयते
चयद्भ्याम्
चयद्भ्यः
पञ्चमी
चयतः
चयद्भ्याम्
चयद्भ्यः
षष्ठी
चयतः
चयतोः
चयताम्
सप्तमी
चयति
चयतोः
चयत्सु


अन्याः