चयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चयत् / चयद्
चयन्ती
चयन्ति
सम्बोधन
चयत् / चयद्
चयन्ती
चयन्ति
द्वितीया
चयत् / चयद्
चयन्ती
चयन्ति
तृतीया
चयता
चयद्भ्याम्
चयद्भिः
चतुर्थी
चयते
चयद्भ्याम्
चयद्भ्यः
पञ्चमी
चयतः
चयद्भ्याम्
चयद्भ्यः
षष्ठी
चयतः
चयतोः
चयताम्
सप्तमी
चयति
चयतोः
चयत्सु
 
एक
द्वि
बहु
प्रथमा
चयत् / चयद्
चयन्ती
चयन्ति
सम्बोधन
चयत् / चयद्
चयन्ती
चयन्ति
द्वितीया
चयत् / चयद्
चयन्ती
चयन्ति
तृतीया
चयता
चयद्भ्याम्
चयद्भिः
चतुर्थी
चयते
चयद्भ्याम्
चयद्भ्यः
पञ्चमी
चयतः
चयद्भ्याम्
चयद्भ्यः
षष्ठी
चयतः
चयतोः
चयताम्
सप्तमी
चयति
चयतोः
चयत्सु


अन्याः