चम्पमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चम्पमानम्
चम्पमाने
चम्पमानानि
सम्बोधन
चम्पमान
चम्पमाने
चम्पमानानि
द्वितीया
चम्पमानम्
चम्पमाने
चम्पमानानि
तृतीया
चम्पमानेन
चम्पमानाभ्याम्
चम्पमानैः
चतुर्थी
चम्पमानाय
चम्पमानाभ्याम्
चम्पमानेभ्यः
पञ्चमी
चम्पमानात् / चम्पमानाद्
चम्पमानाभ्याम्
चम्पमानेभ्यः
षष्ठी
चम्पमानस्य
चम्पमानयोः
चम्पमानानाम्
सप्तमी
चम्पमाने
चम्पमानयोः
चम्पमानेषु
 
एक
द्वि
बहु
प्रथमा
चम्पमानम्
चम्पमाने
चम्पमानानि
सम्बोधन
चम्पमान
चम्पमाने
चम्पमानानि
द्वितीया
चम्पमानम्
चम्पमाने
चम्पमानानि
तृतीया
चम्पमानेन
चम्पमानाभ्याम्
चम्पमानैः
चतुर्थी
चम्पमानाय
चम्पमानाभ्याम्
चम्पमानेभ्यः
पञ्चमी
चम्पमानात् / चम्पमानाद्
चम्पमानाभ्याम्
चम्पमानेभ्यः
षष्ठी
चम्पमानस्य
चम्पमानयोः
चम्पमानानाम्
सप्तमी
चम्पमाने
चम्पमानयोः
चम्पमानेषु


अन्याः