चम्पमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चम्पमाना
चम्पमाने
चम्पमानाः
सम्बोधन
चम्पमाने
चम्पमाने
चम्पमानाः
द्वितीया
चम्पमानाम्
चम्पमाने
चम्पमानाः
तृतीया
चम्पमानया
चम्पमानाभ्याम्
चम्पमानाभिः
चतुर्थी
चम्पमानायै
चम्पमानाभ्याम्
चम्पमानाभ्यः
पञ्चमी
चम्पमानायाः
चम्पमानाभ्याम्
चम्पमानाभ्यः
षष्ठी
चम्पमानायाः
चम्पमानयोः
चम्पमानानाम्
सप्तमी
चम्पमानायाम्
चम्पमानयोः
चम्पमानासु
 
एक
द्वि
बहु
प्रथमा
चम्पमाना
चम्पमाने
चम्पमानाः
सम्बोधन
चम्पमाने
चम्पमाने
चम्पमानाः
द्वितीया
चम्पमानाम्
चम्पमाने
चम्पमानाः
तृतीया
चम्पमानया
चम्पमानाभ्याम्
चम्पमानाभिः
चतुर्थी
चम्पमानायै
चम्पमानाभ्याम्
चम्पमानाभ्यः
पञ्चमी
चम्पमानायाः
चम्पमानाभ्याम्
चम्पमानाभ्यः
षष्ठी
चम्पमानायाः
चम्पमानयोः
चम्पमानानाम्
सप्तमी
चम्पमानायाम्
चम्पमानयोः
चम्पमानासु


अन्याः