घण्टितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घण्टितव्यम्
घण्टितव्ये
घण्टितव्यानि
सम्बोधन
घण्टितव्य
घण्टितव्ये
घण्टितव्यानि
द्वितीया
घण्टितव्यम्
घण्टितव्ये
घण्टितव्यानि
तृतीया
घण्टितव्येन
घण्टितव्याभ्याम्
घण्टितव्यैः
चतुर्थी
घण्टितव्याय
घण्टितव्याभ्याम्
घण्टितव्येभ्यः
पञ्चमी
घण्टितव्यात् / घण्टितव्याद्
घण्टितव्याभ्याम्
घण्टितव्येभ्यः
षष्ठी
घण्टितव्यस्य
घण्टितव्ययोः
घण्टितव्यानाम्
सप्तमी
घण्टितव्ये
घण्टितव्ययोः
घण्टितव्येषु
 
एक
द्वि
बहु
प्रथमा
घण्टितव्यम्
घण्टितव्ये
घण्टितव्यानि
सम्बोधन
घण्टितव्य
घण्टितव्ये
घण्टितव्यानि
द्वितीया
घण्टितव्यम्
घण्टितव्ये
घण्टितव्यानि
तृतीया
घण्टितव्येन
घण्टितव्याभ्याम्
घण्टितव्यैः
चतुर्थी
घण्टितव्याय
घण्टितव्याभ्याम्
घण्टितव्येभ्यः
पञ्चमी
घण्टितव्यात् / घण्टितव्याद्
घण्टितव्याभ्याम्
घण्टितव्येभ्यः
षष्ठी
घण्टितव्यस्य
घण्टितव्ययोः
घण्टितव्यानाम्
सप्तमी
घण्टितव्ये
घण्टितव्ययोः
घण्टितव्येषु


अन्याः