घण्टितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घण्टितव्या
घण्टितव्ये
घण्टितव्याः
सम्बोधन
घण्टितव्ये
घण्टितव्ये
घण्टितव्याः
द्वितीया
घण्टितव्याम्
घण्टितव्ये
घण्टितव्याः
तृतीया
घण्टितव्यया
घण्टितव्याभ्याम्
घण्टितव्याभिः
चतुर्थी
घण्टितव्यायै
घण्टितव्याभ्याम्
घण्टितव्याभ्यः
पञ्चमी
घण्टितव्यायाः
घण्टितव्याभ्याम्
घण्टितव्याभ्यः
षष्ठी
घण्टितव्यायाः
घण्टितव्ययोः
घण्टितव्यानाम्
सप्तमी
घण्टितव्यायाम्
घण्टितव्ययोः
घण्टितव्यासु
 
एक
द्वि
बहु
प्रथमा
घण्टितव्या
घण्टितव्ये
घण्टितव्याः
सम्बोधन
घण्टितव्ये
घण्टितव्ये
घण्टितव्याः
द्वितीया
घण्टितव्याम्
घण्टितव्ये
घण्टितव्याः
तृतीया
घण्टितव्यया
घण्टितव्याभ्याम्
घण्टितव्याभिः
चतुर्थी
घण्टितव्यायै
घण्टितव्याभ्याम्
घण्टितव्याभ्यः
पञ्चमी
घण्टितव्यायाः
घण्टितव्याभ्याम्
घण्टितव्याभ्यः
षष्ठी
घण्टितव्यायाः
घण्टितव्ययोः
घण्टितव्यानाम्
सप्तमी
घण्टितव्यायाम्
घण्टितव्ययोः
घण्टितव्यासु


अन्याः