घग्घत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घग्घन्
घग्घन्तौ
घग्घन्तः
सम्बोधन
घग्घन्
घग्घन्तौ
घग्घन्तः
द्वितीया
घग्घन्तम्
घग्घन्तौ
घग्घतः
तृतीया
घग्घता
घग्घद्भ्याम्
घग्घद्भिः
चतुर्थी
घग्घते
घग्घद्भ्याम्
घग्घद्भ्यः
पञ्चमी
घग्घतः
घग्घद्भ्याम्
घग्घद्भ्यः
षष्ठी
घग्घतः
घग्घतोः
घग्घताम्
सप्तमी
घग्घति
घग्घतोः
घग्घत्सु
 
एक
द्वि
बहु
प्रथमा
घग्घन्
घग्घन्तौ
घग्घन्तः
सम्बोधन
घग्घन्
घग्घन्तौ
घग्घन्तः
द्वितीया
घग्घन्तम्
घग्घन्तौ
घग्घतः
तृतीया
घग्घता
घग्घद्भ्याम्
घग्घद्भिः
चतुर्थी
घग्घते
घग्घद्भ्याम्
घग्घद्भ्यः
पञ्चमी
घग्घतः
घग्घद्भ्याम्
घग्घद्भ्यः
षष्ठी
घग्घतः
घग्घतोः
घग्घताम्
सप्तमी
घग्घति
घग्घतोः
घग्घत्सु


अन्याः