घग्घत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घग्घत् / घग्घद्
घग्घन्ती
घग्घन्ति
सम्बोधन
घग्घत् / घग्घद्
घग्घन्ती
घग्घन्ति
द्वितीया
घग्घत् / घग्घद्
घग्घन्ती
घग्घन्ति
तृतीया
घग्घता
घग्घद्भ्याम्
घग्घद्भिः
चतुर्थी
घग्घते
घग्घद्भ्याम्
घग्घद्भ्यः
पञ्चमी
घग्घतः
घग्घद्भ्याम्
घग्घद्भ्यः
षष्ठी
घग्घतः
घग्घतोः
घग्घताम्
सप्तमी
घग्घति
घग्घतोः
घग्घत्सु
 
एक
द्वि
बहु
प्रथमा
घग्घत् / घग्घद्
घग्घन्ती
घग्घन्ति
सम्बोधन
घग्घत् / घग्घद्
घग्घन्ती
घग्घन्ति
द्वितीया
घग्घत् / घग्घद्
घग्घन्ती
घग्घन्ति
तृतीया
घग्घता
घग्घद्भ्याम्
घग्घद्भिः
चतुर्थी
घग्घते
घग्घद्भ्याम्
घग्घद्भ्यः
पञ्चमी
घग्घतः
घग्घद्भ्याम्
घग्घद्भ्यः
षष्ठी
घग्घतः
घग्घतोः
घग्घताम्
सप्तमी
घग्घति
घग्घतोः
घग्घत्सु


अन्याः