गौवासनिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौवासनिकम्
गौवासनिके
गौवासनिकानि
सम्बोधन
गौवासनिक
गौवासनिके
गौवासनिकानि
द्वितीया
गौवासनिकम्
गौवासनिके
गौवासनिकानि
तृतीया
गौवासनिकेन
गौवासनिकाभ्याम्
गौवासनिकैः
चतुर्थी
गौवासनिकाय
गौवासनिकाभ्याम्
गौवासनिकेभ्यः
पञ्चमी
गौवासनिकात् / गौवासनिकाद्
गौवासनिकाभ्याम्
गौवासनिकेभ्यः
षष्ठी
गौवासनिकस्य
गौवासनिकयोः
गौवासनिकानाम्
सप्तमी
गौवासनिके
गौवासनिकयोः
गौवासनिकेषु
 
एक
द्वि
बहु
प्रथमा
गौवासनिकम्
गौवासनिके
गौवासनिकानि
सम्बोधन
गौवासनिक
गौवासनिके
गौवासनिकानि
द्वितीया
गौवासनिकम्
गौवासनिके
गौवासनिकानि
तृतीया
गौवासनिकेन
गौवासनिकाभ्याम्
गौवासनिकैः
चतुर्थी
गौवासनिकाय
गौवासनिकाभ्याम्
गौवासनिकेभ्यः
पञ्चमी
गौवासनिकात् / गौवासनिकाद्
गौवासनिकाभ्याम्
गौवासनिकेभ्यः
षष्ठी
गौवासनिकस्य
गौवासनिकयोः
गौवासनिकानाम्
सप्तमी
गौवासनिके
गौवासनिकयोः
गौवासनिकेषु


अन्याः