गौवासनिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौवासनिकी
गौवासनिक्यौ
गौवासनिक्यः
सम्बोधन
गौवासनिकि
गौवासनिक्यौ
गौवासनिक्यः
द्वितीया
गौवासनिकीम्
गौवासनिक्यौ
गौवासनिकीः
तृतीया
गौवासनिक्या
गौवासनिकीभ्याम्
गौवासनिकीभिः
चतुर्थी
गौवासनिक्यै
गौवासनिकीभ्याम्
गौवासनिकीभ्यः
पञ्चमी
गौवासनिक्याः
गौवासनिकीभ्याम्
गौवासनिकीभ्यः
षष्ठी
गौवासनिक्याः
गौवासनिक्योः
गौवासनिकीनाम्
सप्तमी
गौवासनिक्याम्
गौवासनिक्योः
गौवासनिकीषु
 
एक
द्वि
बहु
प्रथमा
गौवासनिकी
गौवासनिक्यौ
गौवासनिक्यः
सम्बोधन
गौवासनिकि
गौवासनिक्यौ
गौवासनिक्यः
द्वितीया
गौवासनिकीम्
गौवासनिक्यौ
गौवासनिकीः
तृतीया
गौवासनिक्या
गौवासनिकीभ्याम्
गौवासनिकीभिः
चतुर्थी
गौवासनिक्यै
गौवासनिकीभ्याम्
गौवासनिकीभ्यः
पञ्चमी
गौवासनिक्याः
गौवासनिकीभ्याम्
गौवासनिकीभ्यः
षष्ठी
गौवासनिक्याः
गौवासनिक्योः
गौवासनिकीनाम्
सप्तमी
गौवासनिक्याम्
गौवासनिक्योः
गौवासनिकीषु


अन्याः