गौडिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौडिकम्
गौडिके
गौडिकानि
सम्बोधन
गौडिक
गौडिके
गौडिकानि
द्वितीया
गौडिकम्
गौडिके
गौडिकानि
तृतीया
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
चतुर्थी
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
पञ्चमी
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
षष्ठी
गौडिकस्य
गौडिकयोः
गौडिकानाम्
सप्तमी
गौडिके
गौडिकयोः
गौडिकेषु
 
एक
द्वि
बहु
प्रथमा
गौडिकम्
गौडिके
गौडिकानि
सम्बोधन
गौडिक
गौडिके
गौडिकानि
द्वितीया
गौडिकम्
गौडिके
गौडिकानि
तृतीया
गौडिकेन
गौडिकाभ्याम्
गौडिकैः
चतुर्थी
गौडिकाय
गौडिकाभ्याम्
गौडिकेभ्यः
पञ्चमी
गौडिकात् / गौडिकाद्
गौडिकाभ्याम्
गौडिकेभ्यः
षष्ठी
गौडिकस्य
गौडिकयोः
गौडिकानाम्
सप्तमी
गौडिके
गौडिकयोः
गौडिकेषु


अन्याः