गौडिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौडिकी
गौडिक्यौ
गौडिक्यः
सम्बोधन
गौडिकि
गौडिक्यौ
गौडिक्यः
द्वितीया
गौडिकीम्
गौडिक्यौ
गौडिकीः
तृतीया
गौडिक्या
गौडिकीभ्याम्
गौडिकीभिः
चतुर्थी
गौडिक्यै
गौडिकीभ्याम्
गौडिकीभ्यः
पञ्चमी
गौडिक्याः
गौडिकीभ्याम्
गौडिकीभ्यः
षष्ठी
गौडिक्याः
गौडिक्योः
गौडिकीनाम्
सप्तमी
गौडिक्याम्
गौडिक्योः
गौडिकीषु
 
एक
द्वि
बहु
प्रथमा
गौडिकी
गौडिक्यौ
गौडिक्यः
सम्बोधन
गौडिकि
गौडिक्यौ
गौडिक्यः
द्वितीया
गौडिकीम्
गौडिक्यौ
गौडिकीः
तृतीया
गौडिक्या
गौडिकीभ्याम्
गौडिकीभिः
चतुर्थी
गौडिक्यै
गौडिकीभ्याम्
गौडिकीभ्यः
पञ्चमी
गौडिक्याः
गौडिकीभ्याम्
गौडिकीभ्यः
षष्ठी
गौडिक्याः
गौडिक्योः
गौडिकीनाम्
सप्तमी
गौडिक्याम्
गौडिक्योः
गौडिकीषु


अन्याः