गृणत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृणत् / गृणद्
गृणती
गृणन्ति
सम्बोधन
गृणत् / गृणद्
गृणती
गृणन्ति
द्वितीया
गृणत् / गृणद्
गृणती
गृणन्ति
तृतीया
गृणता
गृणद्भ्याम्
गृणद्भिः
चतुर्थी
गृणते
गृणद्भ्याम्
गृणद्भ्यः
पञ्चमी
गृणतः
गृणद्भ्याम्
गृणद्भ्यः
षष्ठी
गृणतः
गृणतोः
गृणताम्
सप्तमी
गृणति
गृणतोः
गृणत्सु
 
एक
द्वि
बहु
प्रथमा
गृणत् / गृणद्
गृणती
गृणन्ति
सम्बोधन
गृणत् / गृणद्
गृणती
गृणन्ति
द्वितीया
गृणत् / गृणद्
गृणती
गृणन्ति
तृतीया
गृणता
गृणद्भ्याम्
गृणद्भिः
चतुर्थी
गृणते
गृणद्भ्याम्
गृणद्भ्यः
पञ्चमी
गृणतः
गृणद्भ्याम्
गृणद्भ्यः
षष्ठी
गृणतः
गृणतोः
गृणताम्
सप्तमी
गृणति
गृणतोः
गृणत्सु


अन्याः