गृणती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गृणती
गृणत्यौ
गृणत्यः
सम्बोधन
गृणति
गृणत्यौ
गृणत्यः
द्वितीया
गृणतीम्
गृणत्यौ
गृणतीः
तृतीया
गृणत्या
गृणतीभ्याम्
गृणतीभिः
चतुर्थी
गृणत्यै
गृणतीभ्याम्
गृणतीभ्यः
पञ्चमी
गृणत्याः
गृणतीभ्याम्
गृणतीभ्यः
षष्ठी
गृणत्याः
गृणत्योः
गृणतीनाम्
सप्तमी
गृणत्याम्
गृणत्योः
गृणतीषु
 
एक
द्वि
बहु
प्रथमा
गृणती
गृणत्यौ
गृणत्यः
सम्बोधन
गृणति
गृणत्यौ
गृणत्यः
द्वितीया
गृणतीम्
गृणत्यौ
गृणतीः
तृतीया
गृणत्या
गृणतीभ्याम्
गृणतीभिः
चतुर्थी
गृणत्यै
गृणतीभ्याम्
गृणतीभ्यः
पञ्चमी
गृणत्याः
गृणतीभ्याम्
गृणतीभ्यः
षष्ठी
गृणत्याः
गृणत्योः
गृणतीनाम्
सप्तमी
गृणत्याम्
गृणत्योः
गृणतीषु


अन्याः