गारित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गारितम्
गारिते
गारितानि
सम्बोधन
गारित
गारिते
गारितानि
द्वितीया
गारितम्
गारिते
गारितानि
तृतीया
गारितेन
गारिताभ्याम्
गारितैः
चतुर्थी
गारिताय
गारिताभ्याम्
गारितेभ्यः
पञ्चमी
गारितात् / गारिताद्
गारिताभ्याम्
गारितेभ्यः
षष्ठी
गारितस्य
गारितयोः
गारितानाम्
सप्तमी
गारिते
गारितयोः
गारितेषु
 
एक
द्वि
बहु
प्रथमा
गारितम्
गारिते
गारितानि
सम्बोधन
गारित
गारिते
गारितानि
द्वितीया
गारितम्
गारिते
गारितानि
तृतीया
गारितेन
गारिताभ्याम्
गारितैः
चतुर्थी
गारिताय
गारिताभ्याम्
गारितेभ्यः
पञ्चमी
गारितात् / गारिताद्
गारिताभ्याम्
गारितेभ्यः
षष्ठी
गारितस्य
गारितयोः
गारितानाम्
सप्तमी
गारिते
गारितयोः
गारितेषु


अन्याः