गारिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गारिता
गारिते
गारिताः
सम्बोधन
गारिते
गारिते
गारिताः
द्वितीया
गारिताम्
गारिते
गारिताः
तृतीया
गारितया
गारिताभ्याम्
गारिताभिः
चतुर्थी
गारितायै
गारिताभ्याम्
गारिताभ्यः
पञ्चमी
गारितायाः
गारिताभ्याम्
गारिताभ्यः
षष्ठी
गारितायाः
गारितयोः
गारितानाम्
सप्तमी
गारितायाम्
गारितयोः
गारितासु
 
एक
द्वि
बहु
प्रथमा
गारिता
गारिते
गारिताः
सम्बोधन
गारिते
गारिते
गारिताः
द्वितीया
गारिताम्
गारिते
गारिताः
तृतीया
गारितया
गारिताभ्याम्
गारिताभिः
चतुर्थी
गारितायै
गारिताभ्याम्
गारिताभ्यः
पञ्चमी
गारितायाः
गारिताभ्याम्
गारिताभ्यः
षष्ठी
गारितायाः
गारितयोः
गारितानाम्
सप्तमी
गारितायाम्
गारितयोः
गारितासु


अन्याः