गल्भित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्भितम्
गल्भिते
गल्भितानि
सम्बोधन
गल्भित
गल्भिते
गल्भितानि
द्वितीया
गल्भितम्
गल्भिते
गल्भितानि
तृतीया
गल्भितेन
गल्भिताभ्याम्
गल्भितैः
चतुर्थी
गल्भिताय
गल्भिताभ्याम्
गल्भितेभ्यः
पञ्चमी
गल्भितात् / गल्भिताद्
गल्भिताभ्याम्
गल्भितेभ्यः
षष्ठी
गल्भितस्य
गल्भितयोः
गल्भितानाम्
सप्तमी
गल्भिते
गल्भितयोः
गल्भितेषु
 
एक
द्वि
बहु
प्रथमा
गल्भितम्
गल्भिते
गल्भितानि
सम्बोधन
गल्भित
गल्भिते
गल्भितानि
द्वितीया
गल्भितम्
गल्भिते
गल्भितानि
तृतीया
गल्भितेन
गल्भिताभ्याम्
गल्भितैः
चतुर्थी
गल्भिताय
गल्भिताभ्याम्
गल्भितेभ्यः
पञ्चमी
गल्भितात् / गल्भिताद्
गल्भिताभ्याम्
गल्भितेभ्यः
षष्ठी
गल्भितस्य
गल्भितयोः
गल्भितानाम्
सप्तमी
गल्भिते
गल्भितयोः
गल्भितेषु


अन्याः