गल्भिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्भिता
गल्भिते
गल्भिताः
सम्बोधन
गल्भिते
गल्भिते
गल्भिताः
द्वितीया
गल्भिताम्
गल्भिते
गल्भिताः
तृतीया
गल्भितया
गल्भिताभ्याम्
गल्भिताभिः
चतुर्थी
गल्भितायै
गल्भिताभ्याम्
गल्भिताभ्यः
पञ्चमी
गल्भितायाः
गल्भिताभ्याम्
गल्भिताभ्यः
षष्ठी
गल्भितायाः
गल्भितयोः
गल्भितानाम्
सप्तमी
गल्भितायाम्
गल्भितयोः
गल्भितासु
 
एक
द्वि
बहु
प्रथमा
गल्भिता
गल्भिते
गल्भिताः
सम्बोधन
गल्भिते
गल्भिते
गल्भिताः
द्वितीया
गल्भिताम्
गल्भिते
गल्भिताः
तृतीया
गल्भितया
गल्भिताभ्याम्
गल्भिताभिः
चतुर्थी
गल्भितायै
गल्भिताभ्याम्
गल्भिताभ्यः
पञ्चमी
गल्भितायाः
गल्भिताभ्याम्
गल्भिताभ्यः
षष्ठी
गल्भितायाः
गल्भितयोः
गल्भितानाम्
सप्तमी
गल्भितायाम्
गल्भितयोः
गल्भितासु


अन्याः