गलितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गलितव्यम्
गलितव्ये
गलितव्यानि
सम्बोधन
गलितव्य
गलितव्ये
गलितव्यानि
द्वितीया
गलितव्यम्
गलितव्ये
गलितव्यानि
तृतीया
गलितव्येन
गलितव्याभ्याम्
गलितव्यैः
चतुर्थी
गलितव्याय
गलितव्याभ्याम्
गलितव्येभ्यः
पञ्चमी
गलितव्यात् / गलितव्याद्
गलितव्याभ्याम्
गलितव्येभ्यः
षष्ठी
गलितव्यस्य
गलितव्ययोः
गलितव्यानाम्
सप्तमी
गलितव्ये
गलितव्ययोः
गलितव्येषु
 
एक
द्वि
बहु
प्रथमा
गलितव्यम्
गलितव्ये
गलितव्यानि
सम्बोधन
गलितव्य
गलितव्ये
गलितव्यानि
द्वितीया
गलितव्यम्
गलितव्ये
गलितव्यानि
तृतीया
गलितव्येन
गलितव्याभ्याम्
गलितव्यैः
चतुर्थी
गलितव्याय
गलितव्याभ्याम्
गलितव्येभ्यः
पञ्चमी
गलितव्यात् / गलितव्याद्
गलितव्याभ्याम्
गलितव्येभ्यः
षष्ठी
गलितव्यस्य
गलितव्ययोः
गलितव्यानाम्
सप्तमी
गलितव्ये
गलितव्ययोः
गलितव्येषु


अन्याः