गलितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गलितव्या
गलितव्ये
गलितव्याः
सम्बोधन
गलितव्ये
गलितव्ये
गलितव्याः
द्वितीया
गलितव्याम्
गलितव्ये
गलितव्याः
तृतीया
गलितव्यया
गलितव्याभ्याम्
गलितव्याभिः
चतुर्थी
गलितव्यायै
गलितव्याभ्याम्
गलितव्याभ्यः
पञ्चमी
गलितव्यायाः
गलितव्याभ्याम्
गलितव्याभ्यः
षष्ठी
गलितव्यायाः
गलितव्ययोः
गलितव्यानाम्
सप्तमी
गलितव्यायाम्
गलितव्ययोः
गलितव्यासु
 
एक
द्वि
बहु
प्रथमा
गलितव्या
गलितव्ये
गलितव्याः
सम्बोधन
गलितव्ये
गलितव्ये
गलितव्याः
द्वितीया
गलितव्याम्
गलितव्ये
गलितव्याः
तृतीया
गलितव्यया
गलितव्याभ्याम्
गलितव्याभिः
चतुर्थी
गलितव्यायै
गलितव्याभ्याम्
गलितव्याभ्यः
पञ्चमी
गलितव्यायाः
गलितव्याभ्याम्
गलितव्याभ्यः
षष्ठी
गलितव्यायाः
गलितव्ययोः
गलितव्यानाम्
सप्तमी
गलितव्यायाम्
गलितव्ययोः
गलितव्यासु


अन्याः